The best Side of bhairav kavach

Wiki Article

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः । 

रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।।

संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥



वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥



यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

कार्य पर विजय प्राप्त करने के लिए संसार में इससें बड़ा कोई कवच नही है।

ವಾಯವ್ಯಾಂ ಮೇ ಕಪಾಲೀ ಚ ನಿತ್ಯಂ ಪಾಯಾತ್ ಸುರೇಶ್ವರಃ

सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

गोपनीयं click here प्रयत्नेन तत्त्वात् तत्त्वं परात्परम् ।

Report this wiki page